Buddhism : Critical Concepts in Religious Studies, Vol. VI

(Brent) #1
VAJRAYANA LIFE-CYCLE RITES

Marp.ya yoni madhye javarp.chapu khavarp.chapu nadi vaya cvarp.gudu
khavarp.gu nadi sukla bija haya cvana javagu nadirp. raktabija haya cvana I


Tayo mlrlana mekatval!l dharmadhiitu svabhiivatal; I
Sukla SOfJi tayormadhye hindu riipefJa ti!}t/;ati II

Dharma dhatuya svabhava gathe chathi jvlgu kha athe he yoni madhye abuya
sukla marp.ya rakta thva nita lvaka jyana chati juya bindu ruparp. marp.ya garbhe
macacherp. cvarp. vani I

Pratharma kalalii kiiral!l ayur daiica dvitlyakal!l I
Trtzya peS/to jiitasca caturthal!l dhanamevaca I I

Thanali marp.ya garbhe macacherp. bija vana lachi daibale sukla bah!
lvakajyana bhyatathyerp. cvani nila daibale jhulu jhulu sana pyaca thyerp. cvani
pela daivale khvatuse cvani I

Viiyiinii piiryya miinusya macchiikiiram tatobhavet I
Paiicamiisa-gatal!l biJal!l paiicaspho cjasca jiiyate I I

Nyala daibale vayu duvina macchakara jvllha tuti k~orp. sarira chagu chaguya
bhaga cicidharp.karp. chakolarp. dai hanarp. cak~u srota ghrana jihl)a mana tha-
thenyata adi vyafijanarp. puma jvil) (kvorp. serp. pvaye khularp. puma jvil))

Keia roma nakhii cinhiil; saptamiisena jiiyate I

Sarp. cimisarp. lusi nheylarp. dai I

Indrlyiif}ica riipiifJi vyaiijanii nya!}ta miisatal; I
Sal!lpiirf}a navamiisyana cetanii dasamii sa tal; I I

Cyala daibale lndriye sarp.puma sarp.jatajvl vyafijanarp. sarp.puma juya jholarp.
janmajvl I


  1. Niibhi Ki$edana [Pidheneguj
    Maiijusrl Piiriijikii:


Naviinga bija vinyiisiiil; sarak!}erjiita miinavii I
Cheda yesca tato niibhi siinyatii bhiiva piirvakal!l II

Janma juma manava macayata rak~a yayegu nimite gugu al)gaya bija taya
prajfia svabhava juyema dhaigu bhava piirbakarp. jiphole pil)ditatakava
pil)dhene I
Free download pdf