Buddhism : Critical Concepts in Religious Studies, Vol. VI

(Brent) #1
TANTRIC BUDDHISM (INCLUDING CHINA AND JAPAN)

Tathiiival:z sniina diinasca mangalotsiiha vardhayet I
Niibhi cheda krte pasyii yasmiicca siitakaf!l tadii II

Nabhi chedana yaye molhuke mal)gala vadya thatake anali danakarma yatake
utsava yaye I gukhunhii pldhena ukhunii nisye sutaka keni II


  1. Jiitakarma [Maciibu Be,kej
    Maiijusrl Piiriijikii:


Siita kiinte prakiirvlta piijiisatkarme kiirayata I
Abhisekaf!l tato dattvii asirbiida dikaf!l piina/:z II

Macabu berpke kriyakarma bidhi anusararp yaye macayata kalii!;>iibhi~eka
biya hanarp asirvada narp biye I

Dhartaiica madhumca sthiipayat kuiijariisana patre I
Piinal:z ghrta madhu priisaii ca vidhivat kiirayat II

Ghyo kasti ogalaslma hale taya vidhivata piijayana macayata hanarp ghrta
madhu prasana yaye I

Tathiiiva pujayet sarvaf!l samiidhi traye bhiivanii I
Siili Dhiinyiiiica satapasta sthldipaf!l prajjviilayat II

Hanarp puvapha}J. khupha dvocine boya dyone (sri mafijusnya mal)gala
sallakasa cvaya taye) 60 khuipva matarp cauyeke I Trisamadhi bhavana phukarp
pujayaye II

Tathiiiva kiirayata pii}iif!l jiigareva vinikramam I
Graha miitrkiif!l samabhyarcya yathoktaf!l grahasiighane II

Hanarp vidhi anusararp graha sadhane dhayavarp thyerp janma patrika coye
graha piija jagaral)a cvane graha matrka patha yake I



  1. Niimii Karma [Niif!lchuyej


Maiijusrl Piiriijikii:


Dasame dviidase ciididviivisehanivii punal:z I
Niimakarmaf!l prakarttavyaf!l varvii niiiicii viro dhatah I I

Vamanusara namakarma yaye (macayata nama chuya) vafl)a anusararp jhinu
khunu narp jyu jhinlnu khunii ba hanarp ninul;! khunu narp jyu I

Free download pdf