Buddhism : Critical Concepts in Religious Studies, Vol. VI

(Brent) #1
VAJRAYANA LIFE-CYCLE RITES


  1. Siiryyajope
    Dirghii ra/cyantu biiliiniif!! maiigaliirthaf!l samanvitaf/1 I
    Miise tritiye caturthebiiladarsa yedravif!l II


Macayata suryyajope lachinarp jyu pyelanarp jyu thuli kriyaya prabhavarp
macayata apalarp rak~a jvil) II



  1. Phala Priisana Anna Priisa~Ja [Macii Jamkoj


Anna priisana :ja!ithe vii cii:jfe samvatsare thavii I
Tan!iica piiraskrtya sriistriidi silpa karmakaf!l II

Khula va dak~irp macayata phala prasana yake saphu jyabha alarpkara tisa
vastra cal:tkapae val:t masi kalam puthi thuli vastu sarpdyukta yana macarpkaeke
macarp chuchukala vava phala bica yaye hana macayata (anna prasana) janarp
nake II



  1. Grha Rab;ii [Ja,ko Kokhii]


Nemasutra Piiriijikii:


Aditya rakta piisiifJa vaca/:1 somaf!l tathiiivaca I
Kiita maf!lgiirakaf!l jiieya srlpadaf!l budhame vaca I I
Patantl guru vidyiiyii sukro jyoti smatistathii I
Lohaf!l saniscara jiiaya riihoscahatha vijakaf!l I I
Tiimraf!l ketosca vijfieyii janmato ropya mevaca I
Etiiisca graha ra/cyantu biiliiniif!l hitahe tave I I

Adityaya lulugu l somaya hiulara 1 mal).galaya kiita l vudhuya sobhaya
phala 1 vrhaspatiya patak 1 sukraya jatamasa 1 saniscaraya nal:t 1 rahuya herthe
1 ketuya sija 1 janmaya val:t thuli sarpyukta kuhmakasa hona macayata kog-
vayake macayata sadarp hita jvil) rak~a jvil) I



  1. Ka~Jtfha Sodhana [Ka~Jtfhakhuj
    Anna prasanaya kanekhunu kalasa pujayana dharma danke kaiJ.tl:ta khuya janma-
    juma macayata mhutui hasarp vake sthana lukhusa choya sagarp biya I

  2. Busakhii
    Maiijusr! Piiriijikii:


Ciif}iikarma karma bheda yathii saf!!khyana kan:wyat II
Briihma1Ja lcyatriya viiisyii sudriiniii ca tathavaca I
Garbhiitsaptama var:jevii yiivata dviidasii vatsare II
Free download pdf