Buddhism : Critical Concepts in Religious Studies, Vol. VI

(Brent) #1
VAJRAYANA LIFE-CYCLE RITES


  1. Vajriiciiryiibhi[ieka


Kriyiisar(lgraha:


Siikya var(lsa prajii bande janmaniica prajiiyate I
Pravaryyii grahm;iit bhilcyu punariibrti vajra dhrk II

Sakya varnsa janma juya pravarthya grahal)alama bhik~uyata bande dhaye I
Hanarn bhik~u karmmarn vajra ghal)tha grahal)a yama uttama sri bajracarya
dhaye II


Maiijusrl Piiriijikii:


Nirvii1Jii sraya bhiitatviinnira pe/cyii svabhiivatab I
Vajra gha1Jthii dikar(l homa sarva karmmiinu siighanar(l II
Dviibhyii meva pradiitavyar(l vajriiciiryya padar(l punab I
Siitriidi mantra piithar(lca ma1Jqalar(l darsaye tathii I I

Nirmal)a padaya srel)l lakamal) mebayake upalccha mayakama thathirnmha
bhik~;~uyata vajraghal)thaya abhi~;~eka viye homakarma adiya sarvadhikara jula
bajraghal)tha thva nita abhi~;~eka lamesita hanarn vajracarya padabiye mahayana
siitradi parn-patha mal)gala darsana biye II


  1. PiiJJ-i Graha
    Kriyii Sar(lgraha:


Subha tithi nakfietre kar(lnyiir(l pari /cyapet I

Bhirngu tithi bhirngu nak~atre siirak~al)mp sarnyuktam lak~;~anarn paripiima
rna kanya svayahaye (yajfia pral)i graha vidhi kriyanusara yaye) I

Kanyii Lasvaye Ma1Jqala Piijii

Tadanu kanyii sarire sodhanab niriiiijana priik$ii1Ja bastriidib I
Visarjjanab devatiidi pra1}iisa bastriidi sarvii lar(lkiira dadyiit II

Kanyayata sarire sodhanal) nirafijana lvaha rak~;~a vi matapharn tvaye devata
anyiike visarjana yaye lparasirn sike anega tisa:rp tlke II

Rakta kar(lciika siibar1Ja miidrikii sindhiira I
Bhiinjanar(l sar(lgrnhya debii guriibe diipayat II

Mhasinha rakta candana ciirnubciil) tayagu sinha batta kanyarn jvarnka
dyoyata gurupinta chayake biye I
Free download pdf