Buddhism : Critical Concepts in Religious Studies, Vol. VI

(Brent) #1
VAJRAYANA LIFE-CYCLE RITES

Thanarpli jata kena jyotisarp dhathahatherp adi tyadi grahayagu do~a dhaka
grahadana yayi thugu prakararp parimanathyarp manu~yapisarp jiu thayetaka
thagu jiu upakara yayi I


Sve~ta diiiva vata piijiine svasti viiciina karmmaca I
Mahii mrtyii samutapanna mupiiyena nasiil'flmyati I I

Hanarp thamha kula devata yata piija yana lipa svasti baca karmanarp yayi
tara maha mrtyii jvlgu roga utpatti jvThale nhaguhe upaya yasarp rogalal makhu I

Prii!Ja kar!Ja gata sviisa mahiiu~adhi dadatte tam I
Biiitara pyii/'fl tato dadyii/'fl diiciiryya guriibhyal) yathii II

Prar:1avayu nhayaparp adirp nabadvararp phaha vaneta svasa thaha vai ugu
bakhate tadharpgu au~adhi gutika nakavi guru acaryapinta baitarar:1i dana yayi I

Giiudiinal'fl vidhi niisciiiva piidayo jala bindutii I
Svesta devatiidi mantriidi niicciiryyii kiirayaddhit I I

Hiinarp bidhi piirbakarp sadananarp yanavi thanarpli palisa arghajala taya thai)
kula devatadi yagu mantra nyarpka biyi I

Prii!Jamiitra sariral'flCa tatra tyaktvii gabonkusiim I
Prii!Ja mukto bhavetpusii yamadviiresu gamyate I I

Sarire prar:1a matra danigunarp sarira yata tota prar:1a peharp bani thvamanu~ya
sarira tyaga yana yamadvare van! I

Svasva karma krtasciiiva karma bhiimi pradarsakal'fl I
Durgati sugati ciiiva svakarmma phalal'flbhavet II

Thathal)gu karmarp yanagu karmma bhiimi kenegu yeni durgati jusarp sugati
jusiirp thamarpyanagu karmaya anusararp (karmaya phale yani) I


  1. Utkriinti
    Utkriinti kiilasal'fl priipta makiile deva ghiita kam I
    Devaghiitena miitre!Ja narake pacyate dhruvam II


Sina vaneva utkranti yoga yaye sinaya mavarpkarp utkranti yoga yay majyu
yata dhasa yakanarp narake lavani I

Tasmiitmrtyu cinhiinl jiiiiyatetu vica ~a!Jiii II

Atheya karar:1e kala jfiana sikiijaka utkriinti yiiye I
Free download pdf