Buddhism : Critical Concepts in Religious Studies, Vol. VI

(Brent) #1
TANTRIC BUDDHISM (INCLUDING CHINA AND JAPAN)


  1. M_rtyu Kriyii
    Anti kriya sidhayava mrtyuya al)gsa lvaha rak~a (nab arthata cakii) taya phusa
    likvos mata chapva chapva taya (phatasa mata cha calarp caulk:e) nab cakii taya
    viyagulirp pral)a bayu piharpvane dhiirpkiigu hanarp lyahavaya prave5a jiivaye
    phaimakhu sime siyamhe nab taya mabila dhasa pral)a bayu hana lyaharp vaya
    prabesa jvauyo totavane dharpkiigu pral)abayii hanarp lyaharpvaya prave5a jula
    dhasa agtitvab lavaneyo atayba akerp jhisarp simay mhenab taya vimagu karal)a
    juya cvana I

  2. Chviise Viiyegu
    Mrtyiiya bastra tvaka athaba vayagu phularpguvasa vagagu asana (arthata
    sukhii) nab hi pattana bandha bastra (jani) thuli janma jiibale plpaye sa ltyac varp
    choyagusthane ( chvase) vanchoya mrtyii juya varpesigu roga adi sare juya vaigu
    bhae dugujuya nimtirp ulgu bastra adi asana sudhanta chvase varpchoyarpke
    magu juya corpgu karal)a ukerp I


2~Piikhiiku~ Thanegu
Pikha lukusa, pakha kunasa, taya bhajane micyaka sepab yagu kiirp thane, thva
sapayagu kiirp cherp chakharp nel)ka thanagu nimtl mrtyiiyagu roga gandha adi
kitanu nasa juyi I


  1. Du/:lkhii Pikhii~ Tiya, Siiu, Siiyegu
    Svetabastrarp (dubkha pikharp tike) sausaya ata eva gomaya arthat (gobar) narp
    svasticoya svasti coyagu sthanasa mrtyiiya al)ga dika sveta-bastra mrtyiiya mha
    chamharp bhuna maha digu dayake (ataeva dubkha pikharp tiya) IVa sthanarp
    pitahaya a~tamal)gala kikinljala phayagarp pu~pamala dhvaja adi sarpyuktagu
    ratha athava (kiita) lesa taya taye avira svarp, sinha ratha chaguli nyarpka abirarp
    chvaka I


Piciif!l Viiya
Samapitayarpke dhurpka che chakharp bapuya bapuyagu dhiib dhiivayagu thala-
marp chvase varpchoyayake I Sinhab varpmesiya lvaya sarejui dhaka bapuyagu
tuphi dhuvayagu thala smetarp barpchoya yarpkemagu I


  1. Sitha~ Ye~kegu


Maiijusrz Piiriijikii:


Pratamaf!l bhumi saf!lsakiiraf!l dutiyaf!l jaladhiirakaf!l I
Trtiyaf!l kumkumaf!lca aguraiica dhupaf!ica tathii I
Free download pdf