Buddhism : Critical Concepts in Religious Studies, Vol. VI

(Brent) #1
VAJRAYANA LIFE-CYCLE RITES

Caturtha dhiinya k,sipet paiicamaf(l dhiirwJi pathet I
Yamaviidyiidi savdiidi maf(lgaliiu biidyagho:jayat I

Nhapiil!l bhumi saskara bapuyeka Ia!; dhatayaka kumkiima adi agura dhupa
thanaka va hoyeka acaryapisal!l durgati parisodhana dharal)i bol!lka yama
badyaya sal)<;ia nye111ka mal)gala badya adi thaka thuli marga sodhana yana
samsane yel!lke (samsaneya jajiiasa Sil!l pacina vahesipasa mrtyu deha taya I
Thai; thiti parivara sakasina111 tirthaya jala mrtyilyata jala tarpal)a biya) I



  1. Dlpe Yaygu Kriya


Buddhotkab Saf(lsiiriiya


Mrtyusyiigre kiika sviina preta tr pirp;la diipayat I

Mrtyilya nhyone, kaka pil)<;ia preta pil)<;ia, svanatr pil)<;ia thayeke I

Pir:u;ia pradiina putrer:zavii bhiiryyiivii bhrkenavii I
Punab bhiiya sukartavya sabgotra viindhaviib dibhib I

Putra111 pil)<;ia thayake athava putra madusa bharyya (kala) na111 thayake
kalanam madusa daju kija111 thayake hanam thvatena su111 madusa gosthi iidi
(phukitesam) thayake I
(Kaka pil)<;ia thayagu punye111 pa111sikule janma juvan1makhu, svana pil)<;ia
thayagU11111 jantuya kule janma kaye mall makhu, preta pil)<;ia ayagull111 pretagat1
adi tiryaka gati mocana ju1) I

Kiika pir:z{ia pradiinena kiiryaf(l siddhica hetave I
Sviina pir:z{ia pradiinena dharma miirga pradarsayat II

Kaka pil)<;ia thayagull111 sakala jya siddhaju1 svana pil)<;ia thayaguli111
dharmayamarga (lapu) khani I

Freta pir:z{ia pradiinena pretagati mocayat I

Preta pil)<;ia thaya viyaguli111 preta gati arthat (preta dhaeka janmajv1 mall-
makhu) preta gati mocanaju1 I

Tasmiii viigni mukhaf(l kiiryya mrtyab agni saskiirayat II

Mrtyilya mukhe (mhutu1 thathe agnau saskara yake) (Dipe ya111ka saskara
yayamagu chay dhasa matrkaya nhyoneba khusiya sithe gavale111 he visarjana
majiigu yajfiasala ata eva mrtyuya sarira mahadigu dayka tayagu cyaka ba ahuti
biyagu karal).a khal)) I
Free download pdf