TANTRIC BUDDHISM (INCLUDING CHINA AND JAPAN)
Til a wiri kiisaf!l pu!fpaf!! mantra yiikto mahiirthata I
Sal; eva sriiddhani juktaf!l (U!jyanfi pitarii sadii I I
Sarvabhiive kiisaf!l sr!f{af!l kiisiibhiive byathiikriyii I
Sarva kiiryye kiisaf!l sre!ftaf!l yajiie sriiddhe vise!fat II
Hamo kiisa lakhai) SViiJll thvate adipaJll mantra SaJlljukta yana sraddha
yayebale pitrlokayata dohalape samasta pitrloka saJlltu~ta juyavanl ( chata nita
marusiiJll chuJll do~a maru) hamo kiisa marekaJll maga I
Kiisa madayakaJll yata dhasa sraddha yanagu nisphala jvl samasta karyya
yataJll kiisa sre~taju bi~aye yana sraddha yajiiasa maha sre~tha I
Maiijusrl Piiriijikii:
Vedi kiiryyii bah"i bhiimiiu sthiipayitviipi bhiif!l}anaf!l
Jala dhiira trayaf!l krtviih prm:zamya pascimii miikha'!l I
Pitr visaryjayat pasciit giithiiyo nayiisaha I I
Sraddhayay sidhayava piiJ.<;ia vaJllya tayagu kolla pikha lukhusa taya jaladhara
javaJll svaka khavaJll svaka cauyeka gati biya jajamanaJll pascim soka bisarjjana
gatha bone I I
Maiijusr"i Piiriijikii:
Krto va sarva satviirthaf!l siddhi datviiyathii nugii I
Gacchadhvaf!l svasva sthiinaf!l piinarii gamaniiyaca II
Sarvasatvayata siddhiyaye phaigu asirbada biya gathe nhapa bijyanagu-khai)
atheye thai) thagu sthane lyaha bijyahuJll I
- Pit:~r!a Cuyekegu Sthiina
Pretiilaya tlrthe tadii piiskare pil:ufa pravii hayat I
Pi1)(/a se!jasca annanca viindhaviiih saha bhojayat II
Thana piiJ.<;ia cuyeke datasa pretasilasa (pyaJllgiile) athava tlrthe jusiilll
pukhulijusiiJll pil).<;ia cuyake anali bandhuvargapinta sakasitaJll bhaksa bhojana
yake I
Notes
Field work was conducted in Kathmandu from 1979-82 and in 1987. The author
gratefully acknowledges grant support from the Fulbright Fellowship Program and
assistance from the U.S. Educational Foundation in Kathmandu. Ratna Muni