TANTRIC BUDDHISM (INCLUDING CHINA AND JAPAN)Til a wiri kiisaf!l pu!fpaf!! mantra yiikto mahiirthata I
Sal; eva sriiddhani juktaf!l (U!jyanfi pitarii sadii I ISarvabhiive kiisaf!l sr!f{af!l kiisiibhiive byathiikriyii I
Sarva kiiryye kiisaf!l sre!ftaf!l yajiie sriiddhe vise!fat IIHamo kiisa lakhai) SViiJll thvate adipaJll mantra SaJlljukta yana sraddha
yayebale pitrlokayata dohalape samasta pitrloka saJlltu~ta juyavanl ( chata nita
marusiiJll chuJll do~a maru) hamo kiisa marekaJll maga I
Kiisa madayakaJll yata dhasa sraddha yanagu nisphala jvl samasta karyya
yataJll kiisa sre~taju bi~aye yana sraddha yajiiasa maha sre~tha IMaiijusrl Piiriijikii:Vedi kiiryyii bah"i bhiimiiu sthiipayitviipi bhiif!l}anaf!l
Jala dhiira trayaf!l krtviih prm:zamya pascimii miikha'!l IPitr visaryjayat pasciit giithiiyo nayiisaha I ISraddhayay sidhayava piiJ.<;ia vaJllya tayagu kolla pikha lukhusa taya jaladhara
javaJll svaka khavaJll svaka cauyeka gati biya jajamanaJll pascim soka bisarjjana
gatha bone I I
Maiijusr"i Piiriijikii:Krto va sarva satviirthaf!l siddhi datviiyathii nugii I
Gacchadhvaf!l svasva sthiinaf!l piinarii gamaniiyaca IISarvasatvayata siddhiyaye phaigu asirbada biya gathe nhapa bijyanagu-khai)
atheye thai) thagu sthane lyaha bijyahuJll I- Pit:~r!a Cuyekegu Sthiina
Pretiilaya tlrthe tadii piiskare pil:ufa pravii hayat I
Pi1)(/a se!jasca annanca viindhaviiih saha bhojayat II
Thana piiJ.<;ia cuyeke datasa pretasilasa (pyaJllgiile) athava tlrthe jusiilll
pukhulijusiiJll pil).<;ia cuyake anali bandhuvargapinta sakasitaJll bhaksa bhojana
yake INotes
Field work was conducted in Kathmandu from 1979-82 and in 1987. The author
gratefully acknowledges grant support from the Fulbright Fellowship Program and
assistance from the U.S. Educational Foundation in Kathmandu. Ratna Muni