Buddhism : Critical Concepts in Religious Studies, Vol. VI

(Brent) #1
TANTRIC BUDDHISM (INCLUDING CHINA AND JAPAN)

Manjusrl Piiriijikii:

Vilcyiiteca dinemena sriiddha bhal!lga krtal!l yadi I
Niriisii pi taro jiinti kiilache(iantu jiiyate II

Gumhasiya sraddha yayegu din makhu, ubale sraddhayata dhalasa va sraddha
bhaQga jul sraddha bhal)ga jula dhasa kula k~aya jvl I


Sriiddhantarii miilpanne mrtakeca rajasvalii I
Sutake tasyiinteca sriiddha bhal!lga krtal!l yadi II

Dul)kharp mayaka rajasola jumesiyarp thila ba mavyarpkarp sraddha yaye
mate yata dhasa sraddha bhaQga jul I

Maghyiinevii thaviinakta diniinte praharatraya I
Saeva kiila pil)(ia smanisii kiilal!ltU varjjayat I I

Vanhlrp lipa madhyane nhirpya svapahale sraddharp piQ<;la dana yaye chana
nibadyo vikana sraddha yaye matyo I


Kha(iga miil!!Sa eka sulkiinca pil)(ia garb he sthiipayet I
Kha(iga miil!lseneka kalpal!l tusyanti piriiu sadii II

Sraddha yabale piQ<;laya dune gaye<;laya Ia svathane chaku tukrajaka taya
piQ<;ladana pata dhasarp chagu kalpa vitejusarp (va gaye<;laya laya prabhavarp)
sraddha yanagu punne bayata lab. vani sadarp pitr sarptu::;ta jvll) I


Jdal!l pil)(ia saghrtii sodasii satvabanii samiil!!Sii sasiika sriiddhaya
Sarvo prakiiral)a sahitii sarva kiitszta varjitii yadvi dyal!lte I

Diisyiimi sa/:z pwjpa dhupa dipa gandha naivadyiidi sal!lyuktii
Dival!lgata yii$mata tasya niimena zdal!lpi1J¢al!l svaghii II

PiQ<;la thayat bhirpbhirpgu anna jaki baji jakiciirp tachociirp adi samarpgri
dayake lokapisarp niseddha yana tagu (kaniciirp duseciirp) ya madeke I
Ghyo kasti duru dhau adi nana prakaraya upakaral)arp marpsa sarpyukta yana
dayka pu~pa dhupa dlpa gandha naivedya sarpyukta yana tval) suya namarp khab.
yathanamarp pil)<;la thaye I


Manjusrz Piiriijikii:

Kusiisana margha miitranca pil)(ia sanal!l tathiiivaca I
Sthiipa niyii pitii purbal!l panciitpil)(iani diipayat II

sraddha yayimha kusasane cvana arghapatra adirp taya pil)<;ia thaye nhapaiP
pustanirp taye miil)pii)Qa lipa taye I

Free download pdf