TANTRIC BUDDHISM (INCLUDING CHINA AND JAPAN)Hanarp jhichanu khunu ekadasa pil)<;la chagva thayabiye I
Jhirpchanhu khunu ekadasa pil)<;la chaga thayabiya gullrp (pyarpgu yoni
madhye chagu yon!) janma kavani II3 7. Pinda Thayegu Kriya
Sadipaf!l gata niimena pb:u;ia diinaf!lca samiicaret I
Tripak<;eca samiisena trimiisa !ja{a miisakab IIHanarp sina varpbhesigu namarp latyarp ba svalarp pil)<;ladana yanaviya
khulanarp pil)<;la thiya biya mala IPiinab tamya miinena var!ja dineca pil)(ia diipayat IHanarp dachi dayavanarp vaigahe namarp pil)<;la thaya biyamala I- Lina Pit.uf.a
Maiijusr! Piiriijikii:
Pitii pitii miihiidiniif!l miitii miito mahiyathii I
Buddha dharmanca saf!lghanca saral)af!l tasyiiivab siigatib IIPil)<;la thaybale svarpgu pusta tayma mijarp mhasa vaya bau chagu 1 bajya 2
tapaya bajya 3 misamhasa vaya marp 1 aji 2 tapa aji taya I Hanarp thvate
svapiistasa 1ina yaye bhava buddha dharma sarpgha triratna saral)a dhakarp IJivateca pitii yasya mrlyaf!lteca yadisiit I
Salinaf!l kiiral)af!l tasya yasya sriiddha layaf!lkiita IIGumhasiya kay sinabani vau mvana coni umasiya !ina yayemva vamhasiya
sraddha !ina madu ILlniintaraf!l samiilatya niiimitike grhe I
Tirthaciilaya parbate sriiddha pil)(ia prakathyate IIBhak<;a bhok<;iidikaf!l sarba dravyaf!l kutsita varjjitaf!l I
Saf!lpUrl)af!l nirmalaf!l siiddha sthiipa yatsii samiihitaf!l I ILina pil)<;la samana pil)<;la nimitta pil)<;la cherp va parvate va tirthe va
sarppiifl)a suddha sthanasa pil)<;la thaye hanarp sraddha yaybale chaygu vastii
naygu jogyagu bastii chay mabhirpgu ayogyagu asuddhagu bhakl;la bhokl;ladi
mabhirpgu bastii machaye bhirpgu barp1agu suddhagu sarppiifl)a yana sraddha
yayeba1e chaye I